Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठतम śreṣṭhatama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठतमम् śreṣṭhatamam
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमानि śreṣṭhatamāni
Vocative श्रेष्ठतम śreṣṭhatama
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमानि śreṣṭhatamāni
Accusative श्रेष्ठतमम् śreṣṭhatamam
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमानि śreṣṭhatamāni
Instrumental श्रेष्ठतमेन śreṣṭhatamena
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमैः śreṣṭhatamaiḥ
Dative श्रेष्ठतमाय śreṣṭhatamāya
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमेभ्यः śreṣṭhatamebhyaḥ
Ablative श्रेष्ठतमात् śreṣṭhatamāt
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमेभ्यः śreṣṭhatamebhyaḥ
Genitive श्रेष्ठतमस्य śreṣṭhatamasya
श्रेष्ठतमयोः śreṣṭhatamayoḥ
श्रेष्ठतमानाम् śreṣṭhatamānām
Locative श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमयोः śreṣṭhatamayoḥ
श्रेष्ठतमेषु śreṣṭhatameṣu