| Singular | Dual | Plural |
Nominativo |
श्रेष्ठतमम्
śreṣṭhatamam
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमानि
śreṣṭhatamāni
|
Vocativo |
श्रेष्ठतम
śreṣṭhatama
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमानि
śreṣṭhatamāni
|
Acusativo |
श्रेष्ठतमम्
śreṣṭhatamam
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमानि
śreṣṭhatamāni
|
Instrumental |
श्रेष्ठतमेन
śreṣṭhatamena
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमैः
śreṣṭhatamaiḥ
|
Dativo |
श्रेष्ठतमाय
śreṣṭhatamāya
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमेभ्यः
śreṣṭhatamebhyaḥ
|
Ablativo |
श्रेष्ठतमात्
śreṣṭhatamāt
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमेभ्यः
śreṣṭhatamebhyaḥ
|
Genitivo |
श्रेष्ठतमस्य
śreṣṭhatamasya
|
श्रेष्ठतमयोः
śreṣṭhatamayoḥ
|
श्रेष्ठतमानाम्
śreṣṭhatamānām
|
Locativo |
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमयोः
śreṣṭhatamayoḥ
|
श्रेष्ठतमेषु
śreṣṭhatameṣu
|