Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठतमा śreṣṭhatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठतमा śreṣṭhatamā
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमाः śreṣṭhatamāḥ
Vocative श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमाः śreṣṭhatamāḥ
Accusative श्रेष्ठतमाम् śreṣṭhatamām
श्रेष्ठतमे śreṣṭhatame
श्रेष्ठतमाः śreṣṭhatamāḥ
Instrumental श्रेष्ठतमया śreṣṭhatamayā
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमाभिः śreṣṭhatamābhiḥ
Dative श्रेष्ठतमायै śreṣṭhatamāyai
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमाभ्यः śreṣṭhatamābhyaḥ
Ablative श्रेष्ठतमायाः śreṣṭhatamāyāḥ
श्रेष्ठतमाभ्याम् śreṣṭhatamābhyām
श्रेष्ठतमाभ्यः śreṣṭhatamābhyaḥ
Genitive श्रेष्ठतमायाः śreṣṭhatamāyāḥ
श्रेष्ठतमयोः śreṣṭhatamayoḥ
श्रेष्ठतमानाम् śreṣṭhatamānām
Locative श्रेष्ठतमायाम् śreṣṭhatamāyām
श्रेष्ठतमयोः śreṣṭhatamayoḥ
श्रेष्ठतमासु śreṣṭhatamāsu