| Singular | Dual | Plural |
Nominativo |
श्रेष्ठतमा
śreṣṭhatamā
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमाः
śreṣṭhatamāḥ
|
Vocativo |
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमाः
śreṣṭhatamāḥ
|
Acusativo |
श्रेष्ठतमाम्
śreṣṭhatamām
|
श्रेष्ठतमे
śreṣṭhatame
|
श्रेष्ठतमाः
śreṣṭhatamāḥ
|
Instrumental |
श्रेष्ठतमया
śreṣṭhatamayā
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमाभिः
śreṣṭhatamābhiḥ
|
Dativo |
श्रेष्ठतमायै
śreṣṭhatamāyai
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमाभ्यः
śreṣṭhatamābhyaḥ
|
Ablativo |
श्रेष्ठतमायाः
śreṣṭhatamāyāḥ
|
श्रेष्ठतमाभ्याम्
śreṣṭhatamābhyām
|
श्रेष्ठतमाभ्यः
śreṣṭhatamābhyaḥ
|
Genitivo |
श्रेष्ठतमायाः
śreṣṭhatamāyāḥ
|
श्रेष्ठतमयोः
śreṣṭhatamayoḥ
|
श्रेष्ठतमानाम्
śreṣṭhatamānām
|
Locativo |
श्रेष्ठतमायाम्
śreṣṭhatamāyām
|
श्रेष्ठतमयोः
śreṣṭhatamayoḥ
|
श्रेष्ठतमासु
śreṣṭhatamāsu
|