| Singular | Dual | Plural |
Nominative |
श्रेष्ठता
śreṣṭhatā
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Vocative |
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Accusative |
श्रेष्ठताम्
śreṣṭhatām
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Instrumental |
श्रेष्ठतया
śreṣṭhatayā
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभिः
śreṣṭhatābhiḥ
|
Dative |
श्रेष्ठतायै
śreṣṭhatāyai
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभ्यः
śreṣṭhatābhyaḥ
|
Ablative |
श्रेष्ठतायाः
śreṣṭhatāyāḥ
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभ्यः
śreṣṭhatābhyaḥ
|
Genitive |
श्रेष्ठतायाः
śreṣṭhatāyāḥ
|
श्रेष्ठतयोः
śreṣṭhatayoḥ
|
श्रेष्ठतानाम्
śreṣṭhatānām
|
Locative |
श्रेष्ठतायाम्
śreṣṭhatāyām
|
श्रेष्ठतयोः
śreṣṭhatayoḥ
|
श्रेष्ठतासु
śreṣṭhatāsu
|