Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठता śreṣṭhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठता śreṣṭhatā
श्रेष्ठते śreṣṭhate
श्रेष्ठताः śreṣṭhatāḥ
Vocative श्रेष्ठते śreṣṭhate
श्रेष्ठते śreṣṭhate
श्रेष्ठताः śreṣṭhatāḥ
Accusative श्रेष्ठताम् śreṣṭhatām
श्रेष्ठते śreṣṭhate
श्रेष्ठताः śreṣṭhatāḥ
Instrumental श्रेष्ठतया śreṣṭhatayā
श्रेष्ठताभ्याम् śreṣṭhatābhyām
श्रेष्ठताभिः śreṣṭhatābhiḥ
Dative श्रेष्ठतायै śreṣṭhatāyai
श्रेष्ठताभ्याम् śreṣṭhatābhyām
श्रेष्ठताभ्यः śreṣṭhatābhyaḥ
Ablative श्रेष्ठतायाः śreṣṭhatāyāḥ
श्रेष्ठताभ्याम् śreṣṭhatābhyām
श्रेष्ठताभ्यः śreṣṭhatābhyaḥ
Genitive श्रेष्ठतायाः śreṣṭhatāyāḥ
श्रेष्ठतयोः śreṣṭhatayoḥ
श्रेष्ठतानाम् śreṣṭhatānām
Locative श्रेष्ठतायाम् śreṣṭhatāyām
श्रेष्ठतयोः śreṣṭhatayoḥ
श्रेष्ठतासु śreṣṭhatāsu