| Singular | Dual | Plural |
Nominativo |
श्रेष्ठता
śreṣṭhatā
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Vocativo |
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Acusativo |
श्रेष्ठताम्
śreṣṭhatām
|
श्रेष्ठते
śreṣṭhate
|
श्रेष्ठताः
śreṣṭhatāḥ
|
Instrumental |
श्रेष्ठतया
śreṣṭhatayā
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभिः
śreṣṭhatābhiḥ
|
Dativo |
श्रेष्ठतायै
śreṣṭhatāyai
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभ्यः
śreṣṭhatābhyaḥ
|
Ablativo |
श्रेष्ठतायाः
śreṣṭhatāyāḥ
|
श्रेष्ठताभ्याम्
śreṣṭhatābhyām
|
श्रेष्ठताभ्यः
śreṣṭhatābhyaḥ
|
Genitivo |
श्रेष्ठतायाः
śreṣṭhatāyāḥ
|
श्रेष्ठतयोः
śreṣṭhatayoḥ
|
श्रेष्ठतानाम्
śreṣṭhatānām
|
Locativo |
श्रेष्ठतायाम्
śreṣṭhatāyām
|
श्रेष्ठतयोः
śreṣṭhatayoḥ
|
श्रेष्ठतासु
śreṣṭhatāsu
|