Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठपाल śreṣṭhapāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठपालः śreṣṭhapālaḥ
श्रेष्ठपालौ śreṣṭhapālau
श्रेष्ठपालाः śreṣṭhapālāḥ
Vocative श्रेष्ठपाल śreṣṭhapāla
श्रेष्ठपालौ śreṣṭhapālau
श्रेष्ठपालाः śreṣṭhapālāḥ
Accusative श्रेष्ठपालम् śreṣṭhapālam
श्रेष्ठपालौ śreṣṭhapālau
श्रेष्ठपालान् śreṣṭhapālān
Instrumental श्रेष्ठपालेन śreṣṭhapālena
श्रेष्ठपालाभ्याम् śreṣṭhapālābhyām
श्रेष्ठपालैः śreṣṭhapālaiḥ
Dative श्रेष्ठपालाय śreṣṭhapālāya
श्रेष्ठपालाभ्याम् śreṣṭhapālābhyām
श्रेष्ठपालेभ्यः śreṣṭhapālebhyaḥ
Ablative श्रेष्ठपालात् śreṣṭhapālāt
श्रेष्ठपालाभ्याम् śreṣṭhapālābhyām
श्रेष्ठपालेभ्यः śreṣṭhapālebhyaḥ
Genitive श्रेष्ठपालस्य śreṣṭhapālasya
श्रेष्ठपालयोः śreṣṭhapālayoḥ
श्रेष्ठपालानाम् śreṣṭhapālānām
Locative श्रेष्ठपाले śreṣṭhapāle
श्रेष्ठपालयोः śreṣṭhapālayoḥ
श्रेष्ठपालेषु śreṣṭhapāleṣu