| Singular | Dual | Plural |
Nominative |
श्रेष्ठपालः
śreṣṭhapālaḥ
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालाः
śreṣṭhapālāḥ
|
Vocative |
श्रेष्ठपाल
śreṣṭhapāla
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालाः
śreṣṭhapālāḥ
|
Accusative |
श्रेष्ठपालम्
śreṣṭhapālam
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालान्
śreṣṭhapālān
|
Instrumental |
श्रेष्ठपालेन
śreṣṭhapālena
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालैः
śreṣṭhapālaiḥ
|
Dative |
श्रेष्ठपालाय
śreṣṭhapālāya
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालेभ्यः
śreṣṭhapālebhyaḥ
|
Ablative |
श्रेष्ठपालात्
śreṣṭhapālāt
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालेभ्यः
śreṣṭhapālebhyaḥ
|
Genitive |
श्रेष्ठपालस्य
śreṣṭhapālasya
|
श्रेष्ठपालयोः
śreṣṭhapālayoḥ
|
श्रेष्ठपालानाम्
śreṣṭhapālānām
|
Locative |
श्रेष्ठपाले
śreṣṭhapāle
|
श्रेष्ठपालयोः
śreṣṭhapālayoḥ
|
श्रेष्ठपालेषु
śreṣṭhapāleṣu
|