| Singular | Dual | Plural |
Nominativo |
श्रेष्ठपालः
śreṣṭhapālaḥ
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालाः
śreṣṭhapālāḥ
|
Vocativo |
श्रेष्ठपाल
śreṣṭhapāla
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालाः
śreṣṭhapālāḥ
|
Acusativo |
श्रेष्ठपालम्
śreṣṭhapālam
|
श्रेष्ठपालौ
śreṣṭhapālau
|
श्रेष्ठपालान्
śreṣṭhapālān
|
Instrumental |
श्रेष्ठपालेन
śreṣṭhapālena
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालैः
śreṣṭhapālaiḥ
|
Dativo |
श्रेष्ठपालाय
śreṣṭhapālāya
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालेभ्यः
śreṣṭhapālebhyaḥ
|
Ablativo |
श्रेष्ठपालात्
śreṣṭhapālāt
|
श्रेष्ठपालाभ्याम्
śreṣṭhapālābhyām
|
श्रेष्ठपालेभ्यः
śreṣṭhapālebhyaḥ
|
Genitivo |
श्रेष्ठपालस्य
śreṣṭhapālasya
|
श्रेष्ठपालयोः
śreṣṭhapālayoḥ
|
श्रेष्ठपालानाम्
śreṣṭhapālānām
|
Locativo |
श्रेष्ठपाले
śreṣṭhapāle
|
श्रेष्ठपालयोः
śreṣṭhapālayoḥ
|
श्रेष्ठपालेषु
śreṣṭhapāleṣu
|