Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठभाज् śreṣṭhabhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्रेष्ठभाक् śreṣṭhabhāk
श्रेष्ठभाजी śreṣṭhabhājī
श्रेष्ठभाञ्जि śreṣṭhabhāñji
Vocative श्रेष्ठभाक् śreṣṭhabhāk
श्रेष्ठभाजी śreṣṭhabhājī
श्रेष्ठभाञ्जि śreṣṭhabhāñji
Accusative श्रेष्ठभाक् śreṣṭhabhāk
श्रेष्ठभाजी śreṣṭhabhājī
श्रेष्ठभाञ्जि śreṣṭhabhāñji
Instrumental श्रेष्ठभाजा śreṣṭhabhājā
श्रेष्ठभाग्भ्याम् śreṣṭhabhāgbhyām
श्रेष्ठभाग्भिः śreṣṭhabhāgbhiḥ
Dative श्रेष्ठभाजे śreṣṭhabhāje
श्रेष्ठभाग्भ्याम् śreṣṭhabhāgbhyām
श्रेष्ठभाग्भ्यः śreṣṭhabhāgbhyaḥ
Ablative श्रेष्ठभाजः śreṣṭhabhājaḥ
श्रेष्ठभाग्भ्याम् śreṣṭhabhāgbhyām
श्रेष्ठभाग्भ्यः śreṣṭhabhāgbhyaḥ
Genitive श्रेष्ठभाजः śreṣṭhabhājaḥ
श्रेष्ठभाजोः śreṣṭhabhājoḥ
श्रेष्ठभाजाम् śreṣṭhabhājām
Locative श्रेष्ठभाजि śreṣṭhabhāji
श्रेष्ठभाजोः śreṣṭhabhājoḥ
श्रेष्ठभाक्षु śreṣṭhabhākṣu