| Singular | Dual | Plural |
Nominativo |
श्रेष्ठभाक्
śreṣṭhabhāk
|
श्रेष्ठभाजी
śreṣṭhabhājī
|
श्रेष्ठभाञ्जि
śreṣṭhabhāñji
|
Vocativo |
श्रेष्ठभाक्
śreṣṭhabhāk
|
श्रेष्ठभाजी
śreṣṭhabhājī
|
श्रेष्ठभाञ्जि
śreṣṭhabhāñji
|
Acusativo |
श्रेष्ठभाक्
śreṣṭhabhāk
|
श्रेष्ठभाजी
śreṣṭhabhājī
|
श्रेष्ठभाञ्जि
śreṣṭhabhāñji
|
Instrumental |
श्रेष्ठभाजा
śreṣṭhabhājā
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भिः
śreṣṭhabhāgbhiḥ
|
Dativo |
श्रेष्ठभाजे
śreṣṭhabhāje
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भ्यः
śreṣṭhabhāgbhyaḥ
|
Ablativo |
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भ्यः
śreṣṭhabhāgbhyaḥ
|
Genitivo |
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
श्रेष्ठभाजोः
śreṣṭhabhājoḥ
|
श्रेष्ठभाजाम्
śreṣṭhabhājām
|
Locativo |
श्रेष्ठभाजि
śreṣṭhabhāji
|
श्रेष्ठभाजोः
śreṣṭhabhājoḥ
|
श्रेष्ठभाक्षु
śreṣṭhabhākṣu
|