Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठयज्ञ śreṣṭhayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठयज्ञः śreṣṭhayajñaḥ
श्रेष्ठयज्ञौ śreṣṭhayajñau
श्रेष्ठयज्ञाः śreṣṭhayajñāḥ
Vocative श्रेष्ठयज्ञ śreṣṭhayajña
श्रेष्ठयज्ञौ śreṣṭhayajñau
श्रेष्ठयज्ञाः śreṣṭhayajñāḥ
Accusative श्रेष्ठयज्ञम् śreṣṭhayajñam
श्रेष्ठयज्ञौ śreṣṭhayajñau
श्रेष्ठयज्ञान् śreṣṭhayajñān
Instrumental श्रेष्ठयज्ञेन śreṣṭhayajñena
श्रेष्ठयज्ञाभ्याम् śreṣṭhayajñābhyām
श्रेष्ठयज्ञैः śreṣṭhayajñaiḥ
Dative श्रेष्ठयज्ञाय śreṣṭhayajñāya
श्रेष्ठयज्ञाभ्याम् śreṣṭhayajñābhyām
श्रेष्ठयज्ञेभ्यः śreṣṭhayajñebhyaḥ
Ablative श्रेष्ठयज्ञात् śreṣṭhayajñāt
श्रेष्ठयज्ञाभ्याम् śreṣṭhayajñābhyām
श्रेष्ठयज्ञेभ्यः śreṣṭhayajñebhyaḥ
Genitive श्रेष्ठयज्ञस्य śreṣṭhayajñasya
श्रेष्ठयज्ञयोः śreṣṭhayajñayoḥ
श्रेष्ठयज्ञानाम् śreṣṭhayajñānām
Locative श्रेष्ठयज्ञे śreṣṭhayajñe
श्रेष्ठयज्ञयोः śreṣṭhayajñayoḥ
श्रेष्ठयज्ञेषु śreṣṭhayajñeṣu