| Singular | Dual | Plural |
Nominativo |
श्रेष्ठयज्ञः
śreṣṭhayajñaḥ
|
श्रेष्ठयज्ञौ
śreṣṭhayajñau
|
श्रेष्ठयज्ञाः
śreṣṭhayajñāḥ
|
Vocativo |
श्रेष्ठयज्ञ
śreṣṭhayajña
|
श्रेष्ठयज्ञौ
śreṣṭhayajñau
|
श्रेष्ठयज्ञाः
śreṣṭhayajñāḥ
|
Acusativo |
श्रेष्ठयज्ञम्
śreṣṭhayajñam
|
श्रेष्ठयज्ञौ
śreṣṭhayajñau
|
श्रेष्ठयज्ञान्
śreṣṭhayajñān
|
Instrumental |
श्रेष्ठयज्ञेन
śreṣṭhayajñena
|
श्रेष्ठयज्ञाभ्याम्
śreṣṭhayajñābhyām
|
श्रेष्ठयज्ञैः
śreṣṭhayajñaiḥ
|
Dativo |
श्रेष्ठयज्ञाय
śreṣṭhayajñāya
|
श्रेष्ठयज्ञाभ्याम्
śreṣṭhayajñābhyām
|
श्रेष्ठयज्ञेभ्यः
śreṣṭhayajñebhyaḥ
|
Ablativo |
श्रेष्ठयज्ञात्
śreṣṭhayajñāt
|
श्रेष्ठयज्ञाभ्याम्
śreṣṭhayajñābhyām
|
श्रेष्ठयज्ञेभ्यः
śreṣṭhayajñebhyaḥ
|
Genitivo |
श्रेष्ठयज्ञस्य
śreṣṭhayajñasya
|
श्रेष्ठयज्ञयोः
śreṣṭhayajñayoḥ
|
श्रेष्ठयज्ञानाम्
śreṣṭhayajñānām
|
Locativo |
श्रेष्ठयज्ञे
śreṣṭhayajñe
|
श्रेष्ठयज्ञयोः
śreṣṭhayajñayoḥ
|
श्रेष्ठयज्ञेषु
śreṣṭhayajñeṣu
|