Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठवाच् śreṣṭhavāc, n.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्रेष्ठवाक् śreṣṭhavāk
श्रेष्ठवाची śreṣṭhavācī
श्रेष्ठवाञ्चि śreṣṭhavāñci
Vocative श्रेष्ठवाक् śreṣṭhavāk
श्रेष्ठवाची śreṣṭhavācī
श्रेष्ठवाञ्चि śreṣṭhavāñci
Accusative श्रेष्ठवाक् śreṣṭhavāk
श्रेष्ठवाची śreṣṭhavācī
श्रेष्ठवाञ्चि śreṣṭhavāñci
Instrumental श्रेष्ठवाचा śreṣṭhavācā
श्रेष्ठवाग्भ्याम् śreṣṭhavāgbhyām
श्रेष्ठवाग्भिः śreṣṭhavāgbhiḥ
Dative श्रेष्ठवाचे śreṣṭhavāce
श्रेष्ठवाग्भ्याम् śreṣṭhavāgbhyām
श्रेष्ठवाग्भ्यः śreṣṭhavāgbhyaḥ
Ablative श्रेष्ठवाचः śreṣṭhavācaḥ
श्रेष्ठवाग्भ्याम् śreṣṭhavāgbhyām
श्रेष्ठवाग्भ्यः śreṣṭhavāgbhyaḥ
Genitive श्रेष्ठवाचः śreṣṭhavācaḥ
श्रेष्ठवाचोः śreṣṭhavācoḥ
श्रेष्ठवाचाम् śreṣṭhavācām
Locative श्रेष्ठवाचि śreṣṭhavāci
श्रेष्ठवाचोः śreṣṭhavācoḥ
श्रेष्ठवाक्षु śreṣṭhavākṣu