| Singular | Dual | Plural |
Nominativo |
श्रेष्ठवाक्
śreṣṭhavāk
|
श्रेष्ठवाची
śreṣṭhavācī
|
श्रेष्ठवाञ्चि
śreṣṭhavāñci
|
Vocativo |
श्रेष्ठवाक्
śreṣṭhavāk
|
श्रेष्ठवाची
śreṣṭhavācī
|
श्रेष्ठवाञ्चि
śreṣṭhavāñci
|
Acusativo |
श्रेष्ठवाक्
śreṣṭhavāk
|
श्रेष्ठवाची
śreṣṭhavācī
|
श्रेष्ठवाञ्चि
śreṣṭhavāñci
|
Instrumental |
श्रेष्ठवाचा
śreṣṭhavācā
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भिः
śreṣṭhavāgbhiḥ
|
Dativo |
श्रेष्ठवाचे
śreṣṭhavāce
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भ्यः
śreṣṭhavāgbhyaḥ
|
Ablativo |
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भ्यः
śreṣṭhavāgbhyaḥ
|
Genitivo |
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
श्रेष्ठवाचोः
śreṣṭhavācoḥ
|
श्रेष्ठवाचाम्
śreṣṭhavācām
|
Locativo |
श्रेष्ठवाचि
śreṣṭhavāci
|
श्रेष्ठवाचोः
śreṣṭhavācoḥ
|
श्रेष्ठवाक्षु
śreṣṭhavākṣu
|