Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठसामन् śreṣṭhasāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative श्रेष्ठसाम śreṣṭhasāma
श्रेष्ठसाम्नी śreṣṭhasāmnī
श्रेष्ठसामनी śreṣṭhasāmanī
श्रेष्ठसामानि śreṣṭhasāmāni
Vocative श्रेष्ठसाम śreṣṭhasāma
श्रेष्ठसामन् śreṣṭhasāman
श्रेष्ठसाम्नी śreṣṭhasāmnī
श्रेष्ठसामनी śreṣṭhasāmanī
श्रेष्ठसामानि śreṣṭhasāmāni
Accusative श्रेष्ठसाम śreṣṭhasāma
श्रेष्ठसाम्नी śreṣṭhasāmnī
श्रेष्ठसामनी śreṣṭhasāmanī
श्रेष्ठसामानि śreṣṭhasāmāni
Instrumental श्रेष्ठसाम्ना śreṣṭhasāmnā
श्रेष्ठसामभ्याम् śreṣṭhasāmabhyām
श्रेष्ठसामभिः śreṣṭhasāmabhiḥ
Dative श्रेष्ठसाम्ने śreṣṭhasāmne
श्रेष्ठसामभ्याम् śreṣṭhasāmabhyām
श्रेष्ठसामभ्यः śreṣṭhasāmabhyaḥ
Ablative श्रेष्ठसाम्नः śreṣṭhasāmnaḥ
श्रेष्ठसामभ्याम् śreṣṭhasāmabhyām
श्रेष्ठसामभ्यः śreṣṭhasāmabhyaḥ
Genitive श्रेष्ठसाम्नः śreṣṭhasāmnaḥ
श्रेष्ठसाम्नोः śreṣṭhasāmnoḥ
श्रेष्ठसाम्नाम् śreṣṭhasāmnām
Locative श्रेष्ठसाम्नि śreṣṭhasāmni
श्रेष्ठसामनि śreṣṭhasāmani
श्रेष्ठसाम्नोः śreṣṭhasāmnoḥ
श्रेष्ठसामसु śreṣṭhasāmasu