Singular | Dual | Plural | |
Nominative |
श्रेष्ठसाम
śreṣṭhasāma |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Vocative |
श्रेष्ठसाम
śreṣṭhasāma श्रेष्ठसामन् śreṣṭhasāman |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Accusative |
श्रेष्ठसाम
śreṣṭhasāma |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Instrumental |
श्रेष्ठसाम्ना
śreṣṭhasāmnā |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभिः
śreṣṭhasāmabhiḥ |
Dative |
श्रेष्ठसाम्ने
śreṣṭhasāmne |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभ्यः
śreṣṭhasāmabhyaḥ |
Ablative |
श्रेष्ठसाम्नः
śreṣṭhasāmnaḥ |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभ्यः
śreṣṭhasāmabhyaḥ |
Genitive |
श्रेष्ठसाम्नः
śreṣṭhasāmnaḥ |
श्रेष्ठसाम्नोः
śreṣṭhasāmnoḥ |
श्रेष्ठसाम्नाम्
śreṣṭhasāmnām |
Locative |
श्रेष्ठसाम्नि
śreṣṭhasāmni श्रेष्ठसामनि śreṣṭhasāmani |
श्रेष्ठसाम्नोः
śreṣṭhasāmnoḥ |
श्रेष्ठसामसु
śreṣṭhasāmasu |