Singular | Dual | Plural | |
Nominativo |
श्रेष्ठसाम
śreṣṭhasāma |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Vocativo |
श्रेष्ठसाम
śreṣṭhasāma श्रेष्ठसामन् śreṣṭhasāman |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Acusativo |
श्रेष्ठसाम
śreṣṭhasāma |
श्रेष्ठसाम्नी
śreṣṭhasāmnī श्रेष्ठसामनी śreṣṭhasāmanī |
श्रेष्ठसामानि
śreṣṭhasāmāni |
Instrumental |
श्रेष्ठसाम्ना
śreṣṭhasāmnā |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभिः
śreṣṭhasāmabhiḥ |
Dativo |
श्रेष्ठसाम्ने
śreṣṭhasāmne |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभ्यः
śreṣṭhasāmabhyaḥ |
Ablativo |
श्रेष्ठसाम्नः
śreṣṭhasāmnaḥ |
श्रेष्ठसामभ्याम्
śreṣṭhasāmabhyām |
श्रेष्ठसामभ्यः
śreṣṭhasāmabhyaḥ |
Genitivo |
श्रेष्ठसाम्नः
śreṣṭhasāmnaḥ |
श्रेष्ठसाम्नोः
śreṣṭhasāmnoḥ |
श्रेष्ठसाम्नाम्
śreṣṭhasāmnām |
Locativo |
श्रेष्ठसाम्नि
śreṣṭhasāmni श्रेष्ठसामनि śreṣṭhasāmani |
श्रेष्ठसाम्नोः
śreṣṭhasāmnoḥ |
श्रेष्ठसामसु
śreṣṭhasāmasu |