| Singular | Dual | Plural |
Nominative |
श्रेष्ठान्वया
śreṣṭhānvayā
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Vocative |
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Accusative |
श्रेष्ठान्वयाम्
śreṣṭhānvayām
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Instrumental |
श्रेष्ठान्वयया
śreṣṭhānvayayā
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभिः
śreṣṭhānvayābhiḥ
|
Dative |
श्रेष्ठान्वयायै
śreṣṭhānvayāyai
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभ्यः
śreṣṭhānvayābhyaḥ
|
Ablative |
श्रेष्ठान्वयायाः
śreṣṭhānvayāyāḥ
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभ्यः
śreṣṭhānvayābhyaḥ
|
Genitive |
श्रेष्ठान्वयायाः
śreṣṭhānvayāyāḥ
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयानाम्
śreṣṭhānvayānām
|
Locative |
श्रेष्ठान्वयायाम्
śreṣṭhānvayāyām
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयासु
śreṣṭhānvayāsu
|