Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठान्वया śreṣṭhānvayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठान्वया śreṣṭhānvayā
श्रेष्ठान्वये śreṣṭhānvaye
श्रेष्ठान्वयाः śreṣṭhānvayāḥ
Vocative श्रेष्ठान्वये śreṣṭhānvaye
श्रेष्ठान्वये śreṣṭhānvaye
श्रेष्ठान्वयाः śreṣṭhānvayāḥ
Accusative श्रेष्ठान्वयाम् śreṣṭhānvayām
श्रेष्ठान्वये śreṣṭhānvaye
श्रेष्ठान्वयाः śreṣṭhānvayāḥ
Instrumental श्रेष्ठान्वयया śreṣṭhānvayayā
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयाभिः śreṣṭhānvayābhiḥ
Dative श्रेष्ठान्वयायै śreṣṭhānvayāyai
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयाभ्यः śreṣṭhānvayābhyaḥ
Ablative श्रेष्ठान्वयायाः śreṣṭhānvayāyāḥ
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयाभ्यः śreṣṭhānvayābhyaḥ
Genitive श्रेष्ठान्वयायाः śreṣṭhānvayāyāḥ
श्रेष्ठान्वययोः śreṣṭhānvayayoḥ
श्रेष्ठान्वयानाम् śreṣṭhānvayānām
Locative श्रेष्ठान्वयायाम् śreṣṭhānvayāyām
श्रेष्ठान्वययोः śreṣṭhānvayayoḥ
श्रेष्ठान्वयासु śreṣṭhānvayāsu