| Singular | Dual | Plural |
Nominativo |
श्रेष्ठान्वया
śreṣṭhānvayā
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Vocativo |
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Acusativo |
श्रेष्ठान्वयाम्
śreṣṭhānvayām
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयाः
śreṣṭhānvayāḥ
|
Instrumental |
श्रेष्ठान्वयया
śreṣṭhānvayayā
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभिः
śreṣṭhānvayābhiḥ
|
Dativo |
श्रेष्ठान्वयायै
śreṣṭhānvayāyai
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभ्यः
śreṣṭhānvayābhyaḥ
|
Ablativo |
श्रेष्ठान्वयायाः
śreṣṭhānvayāyāḥ
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयाभ्यः
śreṣṭhānvayābhyaḥ
|
Genitivo |
श्रेष्ठान्वयायाः
śreṣṭhānvayāyāḥ
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयानाम्
śreṣṭhānvayānām
|
Locativo |
श्रेष्ठान्वयायाम्
śreṣṭhānvayāyām
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयासु
śreṣṭhānvayāsu
|