Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठाम्ल śreṣṭhāmla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठाम्लम् śreṣṭhāmlam
श्रेष्ठाम्ले śreṣṭhāmle
श्रेष्ठाम्लानि śreṣṭhāmlāni
Vocative श्रेष्ठाम्ल śreṣṭhāmla
श्रेष्ठाम्ले śreṣṭhāmle
श्रेष्ठाम्लानि śreṣṭhāmlāni
Accusative श्रेष्ठाम्लम् śreṣṭhāmlam
श्रेष्ठाम्ले śreṣṭhāmle
श्रेष्ठाम्लानि śreṣṭhāmlāni
Instrumental श्रेष्ठाम्लेन śreṣṭhāmlena
श्रेष्ठाम्लाभ्याम् śreṣṭhāmlābhyām
श्रेष्ठाम्लैः śreṣṭhāmlaiḥ
Dative श्रेष्ठाम्लाय śreṣṭhāmlāya
श्रेष्ठाम्लाभ्याम् śreṣṭhāmlābhyām
श्रेष्ठाम्लेभ्यः śreṣṭhāmlebhyaḥ
Ablative श्रेष्ठाम्लात् śreṣṭhāmlāt
श्रेष्ठाम्लाभ्याम् śreṣṭhāmlābhyām
श्रेष्ठाम्लेभ्यः śreṣṭhāmlebhyaḥ
Genitive श्रेष्ठाम्लस्य śreṣṭhāmlasya
श्रेष्ठाम्लयोः śreṣṭhāmlayoḥ
श्रेष्ठाम्लानाम् śreṣṭhāmlānām
Locative श्रेष्ठाम्ले śreṣṭhāmle
श्रेष्ठाम्लयोः śreṣṭhāmlayoḥ
श्रेष्ठाम्लेषु śreṣṭhāmleṣu