| Singular | Dual | Plural |
Nominativo |
श्रेष्ठाम्लम्
śreṣṭhāmlam
|
श्रेष्ठाम्ले
śreṣṭhāmle
|
श्रेष्ठाम्लानि
śreṣṭhāmlāni
|
Vocativo |
श्रेष्ठाम्ल
śreṣṭhāmla
|
श्रेष्ठाम्ले
śreṣṭhāmle
|
श्रेष्ठाम्लानि
śreṣṭhāmlāni
|
Acusativo |
श्रेष्ठाम्लम्
śreṣṭhāmlam
|
श्रेष्ठाम्ले
śreṣṭhāmle
|
श्रेष्ठाम्लानि
śreṣṭhāmlāni
|
Instrumental |
श्रेष्ठाम्लेन
śreṣṭhāmlena
|
श्रेष्ठाम्लाभ्याम्
śreṣṭhāmlābhyām
|
श्रेष्ठाम्लैः
śreṣṭhāmlaiḥ
|
Dativo |
श्रेष्ठाम्लाय
śreṣṭhāmlāya
|
श्रेष्ठाम्लाभ्याम्
śreṣṭhāmlābhyām
|
श्रेष्ठाम्लेभ्यः
śreṣṭhāmlebhyaḥ
|
Ablativo |
श्रेष्ठाम्लात्
śreṣṭhāmlāt
|
श्रेष्ठाम्लाभ्याम्
śreṣṭhāmlābhyām
|
श्रेष्ठाम्लेभ्यः
śreṣṭhāmlebhyaḥ
|
Genitivo |
श्रेष्ठाम्लस्य
śreṣṭhāmlasya
|
श्रेष्ठाम्लयोः
śreṣṭhāmlayoḥ
|
श्रेष्ठाम्लानाम्
śreṣṭhāmlānām
|
Locativo |
श्रेष्ठाम्ले
śreṣṭhāmle
|
श्रेष्ठाम्लयोः
śreṣṭhāmlayoḥ
|
श्रेष्ठाम्लेषु
śreṣṭhāmleṣu
|