Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठिन् śreṣṭhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रेष्ठी śreṣṭhī
श्रेष्ठिनौ śreṣṭhinau
श्रेष्ठिनः śreṣṭhinaḥ
Vocative श्रेष्ठिन् śreṣṭhin
श्रेष्ठिनौ śreṣṭhinau
श्रेष्ठिनः śreṣṭhinaḥ
Accusative श्रेष्ठिनम् śreṣṭhinam
श्रेष्ठिनौ śreṣṭhinau
श्रेष्ठिनः śreṣṭhinaḥ
Instrumental श्रेष्ठिना śreṣṭhinā
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभिः śreṣṭhibhiḥ
Dative श्रेष्ठिने śreṣṭhine
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभ्यः śreṣṭhibhyaḥ
Ablative श्रेष्ठिनः śreṣṭhinaḥ
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभ्यः śreṣṭhibhyaḥ
Genitive श्रेष्ठिनः śreṣṭhinaḥ
श्रेष्ठिनोः śreṣṭhinoḥ
श्रेष्ठिनाम् śreṣṭhinām
Locative श्रेष्ठिनि śreṣṭhini
श्रेष्ठिनोः śreṣṭhinoḥ
श्रेष्ठिषु śreṣṭhiṣu