| Singular | Dual | Plural |
Nominativo |
श्रेष्ठी
śreṣṭhī
|
श्रेष्ठिनौ
śreṣṭhinau
|
श्रेष्ठिनः
śreṣṭhinaḥ
|
Vocativo |
श्रेष्ठिन्
śreṣṭhin
|
श्रेष्ठिनौ
śreṣṭhinau
|
श्रेष्ठिनः
śreṣṭhinaḥ
|
Acusativo |
श्रेष्ठिनम्
śreṣṭhinam
|
श्रेष्ठिनौ
śreṣṭhinau
|
श्रेष्ठिनः
śreṣṭhinaḥ
|
Instrumental |
श्रेष्ठिना
śreṣṭhinā
|
श्रेष्ठिभ्याम्
śreṣṭhibhyām
|
श्रेष्ठिभिः
śreṣṭhibhiḥ
|
Dativo |
श्रेष्ठिने
śreṣṭhine
|
श्रेष्ठिभ्याम्
śreṣṭhibhyām
|
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ
|
Ablativo |
श्रेष्ठिनः
śreṣṭhinaḥ
|
श्रेष्ठिभ्याम्
śreṣṭhibhyām
|
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ
|
Genitivo |
श्रेष्ठिनः
śreṣṭhinaḥ
|
श्रेष्ठिनोः
śreṣṭhinoḥ
|
श्रेष्ठिनाम्
śreṣṭhinām
|
Locativo |
श्रेष्ठिनि
śreṣṭhini
|
श्रेष्ठिनोः
śreṣṭhinoḥ
|
श्रेष्ठिषु
śreṣṭhiṣu
|