Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठिनी śreṣṭhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रेष्ठिनी śreṣṭhinī
श्रेष्ठिन्यौ śreṣṭhinyau
श्रेष्ठिन्यः śreṣṭhinyaḥ
Vocative श्रेष्ठिनि śreṣṭhini
श्रेष्ठिन्यौ śreṣṭhinyau
श्रेष्ठिन्यः śreṣṭhinyaḥ
Accusative श्रेष्ठिनीम् śreṣṭhinīm
श्रेष्ठिन्यौ śreṣṭhinyau
श्रेष्ठिनीः śreṣṭhinīḥ
Instrumental श्रेष्ठिन्या śreṣṭhinyā
श्रेष्ठिनीभ्याम् śreṣṭhinībhyām
श्रेष्ठिनीभिः śreṣṭhinībhiḥ
Dative श्रेष्ठिन्यै śreṣṭhinyai
श्रेष्ठिनीभ्याम् śreṣṭhinībhyām
श्रेष्ठिनीभ्यः śreṣṭhinībhyaḥ
Ablative श्रेष्ठिन्याः śreṣṭhinyāḥ
श्रेष्ठिनीभ्याम् śreṣṭhinībhyām
श्रेष्ठिनीभ्यः śreṣṭhinībhyaḥ
Genitive श्रेष्ठिन्याः śreṣṭhinyāḥ
श्रेष्ठिन्योः śreṣṭhinyoḥ
श्रेष्ठिनीनाम् śreṣṭhinīnām
Locative श्रेष्ठिन्याम् śreṣṭhinyām
श्रेष्ठिन्योः śreṣṭhinyoḥ
श्रेष्ठिनीषु śreṣṭhinīṣu