Singular | Dual | Plural | |
Nominative |
श्रेष्ठि
śreṣṭhi |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Vocative |
श्रेष्ठि
śreṣṭhi श्रेष्ठिन् śreṣṭhin |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Accusative |
श्रेष्ठि
śreṣṭhi |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Instrumental |
श्रेष्ठिना
śreṣṭhinā |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभिः
śreṣṭhibhiḥ |
Dative |
श्रेष्ठिने
śreṣṭhine |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ |
Ablative |
श्रेष्ठिनः
śreṣṭhinaḥ |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ |
Genitive |
श्रेष्ठिनः
śreṣṭhinaḥ |
श्रेष्ठिनोः
śreṣṭhinoḥ |
श्रेष्ठिनाम्
śreṣṭhinām |
Locative |
श्रेष्ठिनि
śreṣṭhini |
श्रेष्ठिनोः
śreṣṭhinoḥ |
श्रेष्ठिषु
śreṣṭhiṣu |