Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठिन् śreṣṭhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रेष्ठि śreṣṭhi
श्रेष्ठिनी śreṣṭhinī
श्रेष्ठीनि śreṣṭhīni
Vocative श्रेष्ठि śreṣṭhi
श्रेष्ठिन् śreṣṭhin
श्रेष्ठिनी śreṣṭhinī
श्रेष्ठीनि śreṣṭhīni
Accusative श्रेष्ठि śreṣṭhi
श्रेष्ठिनी śreṣṭhinī
श्रेष्ठीनि śreṣṭhīni
Instrumental श्रेष्ठिना śreṣṭhinā
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभिः śreṣṭhibhiḥ
Dative श्रेष्ठिने śreṣṭhine
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभ्यः śreṣṭhibhyaḥ
Ablative श्रेष्ठिनः śreṣṭhinaḥ
श्रेष्ठिभ्याम् śreṣṭhibhyām
श्रेष्ठिभ्यः śreṣṭhibhyaḥ
Genitive श्रेष्ठिनः śreṣṭhinaḥ
श्रेष्ठिनोः śreṣṭhinoḥ
श्रेष्ठिनाम् śreṣṭhinām
Locative श्रेष्ठिनि śreṣṭhini
श्रेष्ठिनोः śreṣṭhinoḥ
श्रेष्ठिषु śreṣṭhiṣu