Singular | Dual | Plural | |
Nominativo |
श्रेष्ठि
śreṣṭhi |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Vocativo |
श्रेष्ठि
śreṣṭhi श्रेष्ठिन् śreṣṭhin |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Acusativo |
श्रेष्ठि
śreṣṭhi |
श्रेष्ठिनी
śreṣṭhinī |
श्रेष्ठीनि
śreṣṭhīni |
Instrumental |
श्रेष्ठिना
śreṣṭhinā |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभिः
śreṣṭhibhiḥ |
Dativo |
श्रेष्ठिने
śreṣṭhine |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ |
Ablativo |
श्रेष्ठिनः
śreṣṭhinaḥ |
श्रेष्ठिभ्याम्
śreṣṭhibhyām |
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ |
Genitivo |
श्रेष्ठिनः
śreṣṭhinaḥ |
श्रेष्ठिनोः
śreṣṭhinoḥ |
श्रेष्ठिनाम्
śreṣṭhinām |
Locativo |
श्रेष्ठिनि
śreṣṭhini |
श्रेष्ठिनोः
śreṣṭhinoḥ |
श्रेष्ठिषु
śreṣṭhiṣu |