Sanskrit tools

Sanskrit declension


Declension of श्रैष्ठ्य śraiṣṭhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रैष्ठ्यम् śraiṣṭhyam
श्रैष्ठ्ये śraiṣṭhye
श्रैष्ठ्यानि śraiṣṭhyāni
Vocative श्रैष्ठ्य śraiṣṭhya
श्रैष्ठ्ये śraiṣṭhye
श्रैष्ठ्यानि śraiṣṭhyāni
Accusative श्रैष्ठ्यम् śraiṣṭhyam
श्रैष्ठ्ये śraiṣṭhye
श्रैष्ठ्यानि śraiṣṭhyāni
Instrumental श्रैष्ठ्येन śraiṣṭhyena
श्रैष्ठ्याभ्याम् śraiṣṭhyābhyām
श्रैष्ठ्यैः śraiṣṭhyaiḥ
Dative श्रैष्ठ्याय śraiṣṭhyāya
श्रैष्ठ्याभ्याम् śraiṣṭhyābhyām
श्रैष्ठ्येभ्यः śraiṣṭhyebhyaḥ
Ablative श्रैष्ठ्यात् śraiṣṭhyāt
श्रैष्ठ्याभ्याम् śraiṣṭhyābhyām
श्रैष्ठ्येभ्यः śraiṣṭhyebhyaḥ
Genitive श्रैष्ठ्यस्य śraiṣṭhyasya
श्रैष्ठ्ययोः śraiṣṭhyayoḥ
श्रैष्ठ्यानाम् śraiṣṭhyānām
Locative श्रैष्ठ्ये śraiṣṭhye
श्रैष्ठ्ययोः śraiṣṭhyayoḥ
श्रैष्ठ्येषु śraiṣṭhyeṣu