| Singular | Dual | Plural |
Nominativo |
श्रैष्ठ्यम्
śraiṣṭhyam
|
श्रैष्ठ्ये
śraiṣṭhye
|
श्रैष्ठ्यानि
śraiṣṭhyāni
|
Vocativo |
श्रैष्ठ्य
śraiṣṭhya
|
श्रैष्ठ्ये
śraiṣṭhye
|
श्रैष्ठ्यानि
śraiṣṭhyāni
|
Acusativo |
श्रैष्ठ्यम्
śraiṣṭhyam
|
श्रैष्ठ्ये
śraiṣṭhye
|
श्रैष्ठ्यानि
śraiṣṭhyāni
|
Instrumental |
श्रैष्ठ्येन
śraiṣṭhyena
|
श्रैष्ठ्याभ्याम्
śraiṣṭhyābhyām
|
श्रैष्ठ्यैः
śraiṣṭhyaiḥ
|
Dativo |
श्रैष्ठ्याय
śraiṣṭhyāya
|
श्रैष्ठ्याभ्याम्
śraiṣṭhyābhyām
|
श्रैष्ठ्येभ्यः
śraiṣṭhyebhyaḥ
|
Ablativo |
श्रैष्ठ्यात्
śraiṣṭhyāt
|
श्रैष्ठ्याभ्याम्
śraiṣṭhyābhyām
|
श्रैष्ठ्येभ्यः
śraiṣṭhyebhyaḥ
|
Genitivo |
श्रैष्ठ्यस्य
śraiṣṭhyasya
|
श्रैष्ठ्ययोः
śraiṣṭhyayoḥ
|
श्रैष्ठ्यानाम्
śraiṣṭhyānām
|
Locativo |
श्रैष्ठ्ये
śraiṣṭhye
|
श्रैष्ठ्ययोः
śraiṣṭhyayoḥ
|
श्रैष्ठ्येषु
śraiṣṭhyeṣu
|