| Singular | Dual | Plural |
Nominative |
श्रैष्ठ्यतमा
śraiṣṭhyatamā
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Vocative |
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Accusative |
श्रैष्ठ्यतमाम्
śraiṣṭhyatamām
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Instrumental |
श्रैष्ठ्यतमया
śraiṣṭhyatamayā
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभिः
śraiṣṭhyatamābhiḥ
|
Dative |
श्रैष्ठ्यतमायै
śraiṣṭhyatamāyai
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभ्यः
śraiṣṭhyatamābhyaḥ
|
Ablative |
श्रैष्ठ्यतमायाः
śraiṣṭhyatamāyāḥ
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभ्यः
śraiṣṭhyatamābhyaḥ
|
Genitive |
श्रैष्ठ्यतमायाः
śraiṣṭhyatamāyāḥ
|
श्रैष्ठ्यतमयोः
śraiṣṭhyatamayoḥ
|
श्रैष्ठ्यतमानाम्
śraiṣṭhyatamānām
|
Locative |
श्रैष्ठ्यतमायाम्
śraiṣṭhyatamāyām
|
श्रैष्ठ्यतमयोः
śraiṣṭhyatamayoḥ
|
श्रैष्ठ्यतमासु
śraiṣṭhyatamāsu
|