Sanskrit tools

Sanskrit declension


Declension of श्रैष्ठ्यतमा śraiṣṭhyatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रैष्ठ्यतमा śraiṣṭhyatamā
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Vocative श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Accusative श्रैष्ठ्यतमाम् śraiṣṭhyatamām
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Instrumental श्रैष्ठ्यतमया śraiṣṭhyatamayā
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभिः śraiṣṭhyatamābhiḥ
Dative श्रैष्ठ्यतमायै śraiṣṭhyatamāyai
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभ्यः śraiṣṭhyatamābhyaḥ
Ablative श्रैष्ठ्यतमायाः śraiṣṭhyatamāyāḥ
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभ्यः śraiṣṭhyatamābhyaḥ
Genitive श्रैष्ठ्यतमायाः śraiṣṭhyatamāyāḥ
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमानाम् śraiṣṭhyatamānām
Locative श्रैष्ठ्यतमायाम् śraiṣṭhyatamāyām
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमासु śraiṣṭhyatamāsu