Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रैष्ठ्यतमा śraiṣṭhyatamā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रैष्ठ्यतमा śraiṣṭhyatamā
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Vocativo श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Acusativo श्रैष्ठ्यतमाम् śraiṣṭhyatamām
श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Instrumental श्रैष्ठ्यतमया śraiṣṭhyatamayā
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभिः śraiṣṭhyatamābhiḥ
Dativo श्रैष्ठ्यतमायै śraiṣṭhyatamāyai
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभ्यः śraiṣṭhyatamābhyaḥ
Ablativo श्रैष्ठ्यतमायाः śraiṣṭhyatamāyāḥ
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमाभ्यः śraiṣṭhyatamābhyaḥ
Genitivo श्रैष्ठ्यतमायाः śraiṣṭhyatamāyāḥ
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमानाम् śraiṣṭhyatamānām
Locativo श्रैष्ठ्यतमायाम् śraiṣṭhyatamāyām
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमासु śraiṣṭhyatamāsu