| Singular | Dual | Plural |
Nominativo |
श्रैष्ठ्यतमा
śraiṣṭhyatamā
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Vocativo |
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Acusativo |
श्रैष्ठ्यतमाम्
śraiṣṭhyatamām
|
श्रैष्ठ्यतमे
śraiṣṭhyatame
|
श्रैष्ठ्यतमाः
śraiṣṭhyatamāḥ
|
Instrumental |
श्रैष्ठ्यतमया
śraiṣṭhyatamayā
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभिः
śraiṣṭhyatamābhiḥ
|
Dativo |
श्रैष्ठ्यतमायै
śraiṣṭhyatamāyai
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभ्यः
śraiṣṭhyatamābhyaḥ
|
Ablativo |
श्रैष्ठ्यतमायाः
śraiṣṭhyatamāyāḥ
|
श्रैष्ठ्यतमाभ्याम्
śraiṣṭhyatamābhyām
|
श्रैष्ठ्यतमाभ्यः
śraiṣṭhyatamābhyaḥ
|
Genitivo |
श्रैष्ठ्यतमायाः
śraiṣṭhyatamāyāḥ
|
श्रैष्ठ्यतमयोः
śraiṣṭhyatamayoḥ
|
श्रैष्ठ्यतमानाम्
śraiṣṭhyatamānām
|
Locativo |
श्रैष्ठ्यतमायाम्
śraiṣṭhyatamāyām
|
श्रैष्ठ्यतमयोः
śraiṣṭhyatamayoḥ
|
श्रैष्ठ्यतमासु
śraiṣṭhyatamāsu
|