Sanskrit tools

Sanskrit declension


Declension of श्रोणकोटिकर्ण śroṇakoṭikarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणकोटिकर्णः śroṇakoṭikarṇaḥ
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णाः śroṇakoṭikarṇāḥ
Vocative श्रोणकोटिकर्ण śroṇakoṭikarṇa
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णाः śroṇakoṭikarṇāḥ
Accusative श्रोणकोटिकर्णम् śroṇakoṭikarṇam
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णान् śroṇakoṭikarṇān
Instrumental श्रोणकोटिकर्णेन śroṇakoṭikarṇena
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णैः śroṇakoṭikarṇaiḥ
Dative श्रोणकोटिकर्णाय śroṇakoṭikarṇāya
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णेभ्यः śroṇakoṭikarṇebhyaḥ
Ablative श्रोणकोटिकर्णात् śroṇakoṭikarṇāt
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णेभ्यः śroṇakoṭikarṇebhyaḥ
Genitive श्रोणकोटिकर्णस्य śroṇakoṭikarṇasya
श्रोणकोटिकर्णयोः śroṇakoṭikarṇayoḥ
श्रोणकोटिकर्णानाम् śroṇakoṭikarṇānām
Locative श्रोणकोटिकर्णे śroṇakoṭikarṇe
श्रोणकोटिकर्णयोः śroṇakoṭikarṇayoḥ
श्रोणकोटिकर्णेषु śroṇakoṭikarṇeṣu