| Singular | Dual | Plural |
Nominative |
श्रोणकोटिकर्णः
śroṇakoṭikarṇaḥ
|
श्रोणकोटिकर्णौ
śroṇakoṭikarṇau
|
श्रोणकोटिकर्णाः
śroṇakoṭikarṇāḥ
|
Vocative |
श्रोणकोटिकर्ण
śroṇakoṭikarṇa
|
श्रोणकोटिकर्णौ
śroṇakoṭikarṇau
|
श्रोणकोटिकर्णाः
śroṇakoṭikarṇāḥ
|
Accusative |
श्रोणकोटिकर्णम्
śroṇakoṭikarṇam
|
श्रोणकोटिकर्णौ
śroṇakoṭikarṇau
|
श्रोणकोटिकर्णान्
śroṇakoṭikarṇān
|
Instrumental |
श्रोणकोटिकर्णेन
śroṇakoṭikarṇena
|
श्रोणकोटिकर्णाभ्याम्
śroṇakoṭikarṇābhyām
|
श्रोणकोटिकर्णैः
śroṇakoṭikarṇaiḥ
|
Dative |
श्रोणकोटिकर्णाय
śroṇakoṭikarṇāya
|
श्रोणकोटिकर्णाभ्याम्
śroṇakoṭikarṇābhyām
|
श्रोणकोटिकर्णेभ्यः
śroṇakoṭikarṇebhyaḥ
|
Ablative |
श्रोणकोटिकर्णात्
śroṇakoṭikarṇāt
|
श्रोणकोटिकर्णाभ्याम्
śroṇakoṭikarṇābhyām
|
श्रोणकोटिकर्णेभ्यः
śroṇakoṭikarṇebhyaḥ
|
Genitive |
श्रोणकोटिकर्णस्य
śroṇakoṭikarṇasya
|
श्रोणकोटिकर्णयोः
śroṇakoṭikarṇayoḥ
|
श्रोणकोटिकर्णानाम्
śroṇakoṭikarṇānām
|
Locative |
श्रोणकोटिकर्णे
śroṇakoṭikarṇe
|
श्रोणकोटिकर्णयोः
śroṇakoṭikarṇayoḥ
|
श्रोणकोटिकर्णेषु
śroṇakoṭikarṇeṣu
|