Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोणकोटिकर्ण śroṇakoṭikarṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणकोटिकर्णः śroṇakoṭikarṇaḥ
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णाः śroṇakoṭikarṇāḥ
Vocativo श्रोणकोटिकर्ण śroṇakoṭikarṇa
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णाः śroṇakoṭikarṇāḥ
Acusativo श्रोणकोटिकर्णम् śroṇakoṭikarṇam
श्रोणकोटिकर्णौ śroṇakoṭikarṇau
श्रोणकोटिकर्णान् śroṇakoṭikarṇān
Instrumental श्रोणकोटिकर्णेन śroṇakoṭikarṇena
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णैः śroṇakoṭikarṇaiḥ
Dativo श्रोणकोटिकर्णाय śroṇakoṭikarṇāya
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णेभ्यः śroṇakoṭikarṇebhyaḥ
Ablativo श्रोणकोटिकर्णात् śroṇakoṭikarṇāt
श्रोणकोटिकर्णाभ्याम् śroṇakoṭikarṇābhyām
श्रोणकोटिकर्णेभ्यः śroṇakoṭikarṇebhyaḥ
Genitivo श्रोणकोटिकर्णस्य śroṇakoṭikarṇasya
श्रोणकोटिकर्णयोः śroṇakoṭikarṇayoḥ
श्रोणकोटिकर्णानाम् śroṇakoṭikarṇānām
Locativo श्रोणकोटिकर्णे śroṇakoṭikarṇe
श्रोणकोटिकर्णयोः śroṇakoṭikarṇayoḥ
श्रोणकोटिकर्णेषु śroṇakoṭikarṇeṣu