Sanskrit tools

Sanskrit declension


Declension of श्रोणकोटिविंश śroṇakoṭiviṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणकोटिविंशः śroṇakoṭiviṁśaḥ
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशाः śroṇakoṭiviṁśāḥ
Vocative श्रोणकोटिविंश śroṇakoṭiviṁśa
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशाः śroṇakoṭiviṁśāḥ
Accusative श्रोणकोटिविंशम् śroṇakoṭiviṁśam
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशान् śroṇakoṭiviṁśān
Instrumental श्रोणकोटिविंशेन śroṇakoṭiviṁśena
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशैः śroṇakoṭiviṁśaiḥ
Dative श्रोणकोटिविंशाय śroṇakoṭiviṁśāya
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशेभ्यः śroṇakoṭiviṁśebhyaḥ
Ablative श्रोणकोटिविंशात् śroṇakoṭiviṁśāt
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशेभ्यः śroṇakoṭiviṁśebhyaḥ
Genitive श्रोणकोटिविंशस्य śroṇakoṭiviṁśasya
श्रोणकोटिविंशयोः śroṇakoṭiviṁśayoḥ
श्रोणकोटिविंशानाम् śroṇakoṭiviṁśānām
Locative श्रोणकोटिविंशे śroṇakoṭiviṁśe
श्रोणकोटिविंशयोः śroṇakoṭiviṁśayoḥ
श्रोणकोटिविंशेषु śroṇakoṭiviṁśeṣu