Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोणकोटिविंश śroṇakoṭiviṁśa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणकोटिविंशः śroṇakoṭiviṁśaḥ
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशाः śroṇakoṭiviṁśāḥ
Vocativo श्रोणकोटिविंश śroṇakoṭiviṁśa
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशाः śroṇakoṭiviṁśāḥ
Acusativo श्रोणकोटिविंशम् śroṇakoṭiviṁśam
श्रोणकोटिविंशौ śroṇakoṭiviṁśau
श्रोणकोटिविंशान् śroṇakoṭiviṁśān
Instrumental श्रोणकोटिविंशेन śroṇakoṭiviṁśena
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशैः śroṇakoṭiviṁśaiḥ
Dativo श्रोणकोटिविंशाय śroṇakoṭiviṁśāya
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशेभ्यः śroṇakoṭiviṁśebhyaḥ
Ablativo श्रोणकोटिविंशात् śroṇakoṭiviṁśāt
श्रोणकोटिविंशाभ्याम् śroṇakoṭiviṁśābhyām
श्रोणकोटिविंशेभ्यः śroṇakoṭiviṁśebhyaḥ
Genitivo श्रोणकोटिविंशस्य śroṇakoṭiviṁśasya
श्रोणकोटिविंशयोः śroṇakoṭiviṁśayoḥ
श्रोणकोटिविंशानाम् śroṇakoṭiviṁśānām
Locativo श्रोणकोटिविंशे śroṇakoṭiviṁśe
श्रोणकोटिविंशयोः śroṇakoṭiviṁśayoḥ
श्रोणकोटिविंशेषु śroṇakoṭiviṁśeṣu