Sanskrit tools

Sanskrit declension


Declension of श्रोणिप्रतोदिन् śroṇipratodin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोणिप्रतोदी śroṇipratodī
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Vocative श्रोणिप्रतोदिन् śroṇipratodin
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Accusative श्रोणिप्रतोदिनम् śroṇipratodinam
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Instrumental श्रोणिप्रतोदिना śroṇipratodinā
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभिः śroṇipratodibhiḥ
Dative श्रोणिप्रतोदिने śroṇipratodine
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Ablative श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Genitive श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिनाम् śroṇipratodinām
Locative श्रोणिप्रतोदिनि śroṇipratodini
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिषु śroṇipratodiṣu