Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोणिप्रतोदिन् śroṇipratodin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo श्रोणिप्रतोदी śroṇipratodī
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Vocativo श्रोणिप्रतोदिन् śroṇipratodin
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Acusativo श्रोणिप्रतोदिनम् śroṇipratodinam
श्रोणिप्रतोदिनौ śroṇipratodinau
श्रोणिप्रतोदिनः śroṇipratodinaḥ
Instrumental श्रोणिप्रतोदिना śroṇipratodinā
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभिः śroṇipratodibhiḥ
Dativo श्रोणिप्रतोदिने śroṇipratodine
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Ablativo श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Genitivo श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिनाम् śroṇipratodinām
Locativo श्रोणिप्रतोदिनि śroṇipratodini
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिषु śroṇipratodiṣu