Sanskrit tools

Sanskrit declension


Declension of श्रोणिप्रतोदिनी śroṇipratodinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदिन्यौ śroṇipratodinyau
श्रोणिप्रतोदिन्यः śroṇipratodinyaḥ
Vocative श्रोणिप्रतोदिनि śroṇipratodini
श्रोणिप्रतोदिन्यौ śroṇipratodinyau
श्रोणिप्रतोदिन्यः śroṇipratodinyaḥ
Accusative श्रोणिप्रतोदिनीम् śroṇipratodinīm
श्रोणिप्रतोदिन्यौ śroṇipratodinyau
श्रोणिप्रतोदिनीः śroṇipratodinīḥ
Instrumental श्रोणिप्रतोदिन्या śroṇipratodinyā
श्रोणिप्रतोदिनीभ्याम् śroṇipratodinībhyām
श्रोणिप्रतोदिनीभिः śroṇipratodinībhiḥ
Dative श्रोणिप्रतोदिन्यै śroṇipratodinyai
श्रोणिप्रतोदिनीभ्याम् śroṇipratodinībhyām
श्रोणिप्रतोदिनीभ्यः śroṇipratodinībhyaḥ
Ablative श्रोणिप्रतोदिन्याः śroṇipratodinyāḥ
श्रोणिप्रतोदिनीभ्याम् śroṇipratodinībhyām
श्रोणिप्रतोदिनीभ्यः śroṇipratodinībhyaḥ
Genitive श्रोणिप्रतोदिन्याः śroṇipratodinyāḥ
श्रोणिप्रतोदिन्योः śroṇipratodinyoḥ
श्रोणिप्रतोदिनीनाम् śroṇipratodinīnām
Locative श्रोणिप्रतोदिन्याम् śroṇipratodinyām
श्रोणिप्रतोदिन्योः śroṇipratodinyoḥ
श्रोणिप्रतोदिनीषु śroṇipratodinīṣu