Sanskrit tools

Sanskrit declension


Declension of श्रोणिप्रतोदिन् śroṇipratodin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Vocative श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिन् śroṇipratodin
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Accusative श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Instrumental श्रोणिप्रतोदिना śroṇipratodinā
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभिः śroṇipratodibhiḥ
Dative श्रोणिप्रतोदिने śroṇipratodine
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Ablative श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Genitive श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिनाम् śroṇipratodinām
Locative श्रोणिप्रतोदिनि śroṇipratodini
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिषु śroṇipratodiṣu