Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोणिप्रतोदिन् śroṇipratodin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Vocativo श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिन् śroṇipratodin
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Acusativo श्रोणिप्रतोदि śroṇipratodi
श्रोणिप्रतोदिनी śroṇipratodinī
श्रोणिप्रतोदीनि śroṇipratodīni
Instrumental श्रोणिप्रतोदिना śroṇipratodinā
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभिः śroṇipratodibhiḥ
Dativo श्रोणिप्रतोदिने śroṇipratodine
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Ablativo श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिभ्याम् śroṇipratodibhyām
श्रोणिप्रतोदिभ्यः śroṇipratodibhyaḥ
Genitivo श्रोणिप्रतोदिनः śroṇipratodinaḥ
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिनाम् śroṇipratodinām
Locativo श्रोणिप्रतोदिनि śroṇipratodini
श्रोणिप्रतोदिनोः śroṇipratodinoḥ
श्रोणिप्रतोदिषु śroṇipratodiṣu