| Singular | Dual | Plural |
Nominative |
श्रोणिफलम्
śroṇiphalam
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Vocative |
श्रोणिफल
śroṇiphala
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Accusative |
श्रोणिफलम्
śroṇiphalam
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Instrumental |
श्रोणिफलेन
śroṇiphalena
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलैः
śroṇiphalaiḥ
|
Dative |
श्रोणिफलाय
śroṇiphalāya
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलेभ्यः
śroṇiphalebhyaḥ
|
Ablative |
श्रोणिफलात्
śroṇiphalāt
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलेभ्यः
śroṇiphalebhyaḥ
|
Genitive |
श्रोणिफलस्य
śroṇiphalasya
|
श्रोणिफलयोः
śroṇiphalayoḥ
|
श्रोणिफलानाम्
śroṇiphalānām
|
Locative |
श्रोणिफले
śroṇiphale
|
श्रोणिफलयोः
śroṇiphalayoḥ
|
श्रोणिफलेषु
śroṇiphaleṣu
|