Sanskrit tools

Sanskrit declension


Declension of श्रोणिफल śroṇiphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिफलम् śroṇiphalam
श्रोणिफले śroṇiphale
श्रोणिफलानि śroṇiphalāni
Vocative श्रोणिफल śroṇiphala
श्रोणिफले śroṇiphale
श्रोणिफलानि śroṇiphalāni
Accusative श्रोणिफलम् śroṇiphalam
श्रोणिफले śroṇiphale
श्रोणिफलानि śroṇiphalāni
Instrumental श्रोणिफलेन śroṇiphalena
श्रोणिफलाभ्याम् śroṇiphalābhyām
श्रोणिफलैः śroṇiphalaiḥ
Dative श्रोणिफलाय śroṇiphalāya
श्रोणिफलाभ्याम् śroṇiphalābhyām
श्रोणिफलेभ्यः śroṇiphalebhyaḥ
Ablative श्रोणिफलात् śroṇiphalāt
श्रोणिफलाभ्याम् śroṇiphalābhyām
श्रोणिफलेभ्यः śroṇiphalebhyaḥ
Genitive श्रोणिफलस्य śroṇiphalasya
श्रोणिफलयोः śroṇiphalayoḥ
श्रोणिफलानाम् śroṇiphalānām
Locative श्रोणिफले śroṇiphale
श्रोणिफलयोः śroṇiphalayoḥ
श्रोणिफलेषु śroṇiphaleṣu