| Singular | Dual | Plural |
Nominativo |
श्रोणिफलम्
śroṇiphalam
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Vocativo |
श्रोणिफल
śroṇiphala
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Acusativo |
श्रोणिफलम्
śroṇiphalam
|
श्रोणिफले
śroṇiphale
|
श्रोणिफलानि
śroṇiphalāni
|
Instrumental |
श्रोणिफलेन
śroṇiphalena
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलैः
śroṇiphalaiḥ
|
Dativo |
श्रोणिफलाय
śroṇiphalāya
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलेभ्यः
śroṇiphalebhyaḥ
|
Ablativo |
श्रोणिफलात्
śroṇiphalāt
|
श्रोणिफलाभ्याम्
śroṇiphalābhyām
|
श्रोणिफलेभ्यः
śroṇiphalebhyaḥ
|
Genitivo |
श्रोणिफलस्य
śroṇiphalasya
|
श्रोणिफलयोः
śroṇiphalayoḥ
|
श्रोणिफलानाम्
śroṇiphalānām
|
Locativo |
श्रोणिफले
śroṇiphale
|
श्रोणिफलयोः
śroṇiphalayoḥ
|
श्रोणिफलेषु
śroṇiphaleṣu
|