Sanskrit tools

Sanskrit declension


Declension of श्रोणिफलक śroṇiphalaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिफलकम् śroṇiphalakam
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Vocative श्रोणिफलक śroṇiphalaka
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Accusative श्रोणिफलकम् śroṇiphalakam
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Instrumental श्रोणिफलकेन śroṇiphalakena
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकैः śroṇiphalakaiḥ
Dative श्रोणिफलकाय śroṇiphalakāya
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकेभ्यः śroṇiphalakebhyaḥ
Ablative श्रोणिफलकात् śroṇiphalakāt
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकेभ्यः śroṇiphalakebhyaḥ
Genitive श्रोणिफलकस्य śroṇiphalakasya
श्रोणिफलकयोः śroṇiphalakayoḥ
श्रोणिफलकानाम् śroṇiphalakānām
Locative श्रोणिफलके śroṇiphalake
श्रोणिफलकयोः śroṇiphalakayoḥ
श्रोणिफलकेषु śroṇiphalakeṣu