| Singular | Dual | Plural |
Nominative |
श्रोणिफलकम्
śroṇiphalakam
|
श्रोणिफलके
śroṇiphalake
|
श्रोणिफलकानि
śroṇiphalakāni
|
Vocative |
श्रोणिफलक
śroṇiphalaka
|
श्रोणिफलके
śroṇiphalake
|
श्रोणिफलकानि
śroṇiphalakāni
|
Accusative |
श्रोणिफलकम्
śroṇiphalakam
|
श्रोणिफलके
śroṇiphalake
|
श्रोणिफलकानि
śroṇiphalakāni
|
Instrumental |
श्रोणिफलकेन
śroṇiphalakena
|
श्रोणिफलकाभ्याम्
śroṇiphalakābhyām
|
श्रोणिफलकैः
śroṇiphalakaiḥ
|
Dative |
श्रोणिफलकाय
śroṇiphalakāya
|
श्रोणिफलकाभ्याम्
śroṇiphalakābhyām
|
श्रोणिफलकेभ्यः
śroṇiphalakebhyaḥ
|
Ablative |
श्रोणिफलकात्
śroṇiphalakāt
|
श्रोणिफलकाभ्याम्
śroṇiphalakābhyām
|
श्रोणिफलकेभ्यः
śroṇiphalakebhyaḥ
|
Genitive |
श्रोणिफलकस्य
śroṇiphalakasya
|
श्रोणिफलकयोः
śroṇiphalakayoḥ
|
श्रोणिफलकानाम्
śroṇiphalakānām
|
Locative |
श्रोणिफलके
śroṇiphalake
|
श्रोणिफलकयोः
śroṇiphalakayoḥ
|
श्रोणिफलकेषु
śroṇiphalakeṣu
|