Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोणिफलक śroṇiphalaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणिफलकम् śroṇiphalakam
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Vocativo श्रोणिफलक śroṇiphalaka
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Acusativo श्रोणिफलकम् śroṇiphalakam
श्रोणिफलके śroṇiphalake
श्रोणिफलकानि śroṇiphalakāni
Instrumental श्रोणिफलकेन śroṇiphalakena
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकैः śroṇiphalakaiḥ
Dativo श्रोणिफलकाय śroṇiphalakāya
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकेभ्यः śroṇiphalakebhyaḥ
Ablativo श्रोणिफलकात् śroṇiphalakāt
श्रोणिफलकाभ्याम् śroṇiphalakābhyām
श्रोणिफलकेभ्यः śroṇiphalakebhyaḥ
Genitivo श्रोणिफलकस्य śroṇiphalakasya
श्रोणिफलकयोः śroṇiphalakayoḥ
श्रोणिफलकानाम् śroṇiphalakānām
Locativo श्रोणिफलके śroṇiphalake
श्रोणिफलकयोः śroṇiphalakayoḥ
श्रोणिफलकेषु śroṇiphalakeṣu