Sanskrit tools

Sanskrit declension


Declension of श्रोणिमती śroṇimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोणिमती śroṇimatī
श्रोणिमत्यौ śroṇimatyau
श्रोणिमत्यः śroṇimatyaḥ
Vocative श्रोणिमति śroṇimati
श्रोणिमत्यौ śroṇimatyau
श्रोणिमत्यः śroṇimatyaḥ
Accusative श्रोणिमतीम् śroṇimatīm
श्रोणिमत्यौ śroṇimatyau
श्रोणिमतीः śroṇimatīḥ
Instrumental श्रोणिमत्या śroṇimatyā
श्रोणिमतीभ्याम् śroṇimatībhyām
श्रोणिमतीभिः śroṇimatībhiḥ
Dative श्रोणिमत्यै śroṇimatyai
श्रोणिमतीभ्याम् śroṇimatībhyām
श्रोणिमतीभ्यः śroṇimatībhyaḥ
Ablative श्रोणिमत्याः śroṇimatyāḥ
श्रोणिमतीभ्याम् śroṇimatībhyām
श्रोणिमतीभ्यः śroṇimatībhyaḥ
Genitive श्रोणिमत्याः śroṇimatyāḥ
श्रोणिमत्योः śroṇimatyoḥ
श्रोणिमतीनाम् śroṇimatīnām
Locative श्रोणिमत्याम् śroṇimatyām
श्रोणिमत्योः śroṇimatyoḥ
श्रोणिमतीषु śroṇimatīṣu