| Singular | Dual | Plural |
Nominative |
श्रोणिवेधः
śroṇivedhaḥ
|
श्रोणिवेधौ
śroṇivedhau
|
श्रोणिवेधाः
śroṇivedhāḥ
|
Vocative |
श्रोणिवेध
śroṇivedha
|
श्रोणिवेधौ
śroṇivedhau
|
श्रोणिवेधाः
śroṇivedhāḥ
|
Accusative |
श्रोणिवेधम्
śroṇivedham
|
श्रोणिवेधौ
śroṇivedhau
|
श्रोणिवेधान्
śroṇivedhān
|
Instrumental |
श्रोणिवेधेन
śroṇivedhena
|
श्रोणिवेधाभ्याम्
śroṇivedhābhyām
|
श्रोणिवेधैः
śroṇivedhaiḥ
|
Dative |
श्रोणिवेधाय
śroṇivedhāya
|
श्रोणिवेधाभ्याम्
śroṇivedhābhyām
|
श्रोणिवेधेभ्यः
śroṇivedhebhyaḥ
|
Ablative |
श्रोणिवेधात्
śroṇivedhāt
|
श्रोणिवेधाभ्याम्
śroṇivedhābhyām
|
श्रोणिवेधेभ्यः
śroṇivedhebhyaḥ
|
Genitive |
श्रोणिवेधस्य
śroṇivedhasya
|
श्रोणिवेधयोः
śroṇivedhayoḥ
|
श्रोणिवेधानाम्
śroṇivedhānām
|
Locative |
श्रोणिवेधे
śroṇivedhe
|
श्रोणिवेधयोः
śroṇivedhayoḥ
|
श्रोणिवेधेषु
śroṇivedheṣu
|