Sanskrit tools

Sanskrit declension


Declension of श्रोणिवेध śroṇivedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिवेधः śroṇivedhaḥ
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधाः śroṇivedhāḥ
Vocative श्रोणिवेध śroṇivedha
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधाः śroṇivedhāḥ
Accusative श्रोणिवेधम् śroṇivedham
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधान् śroṇivedhān
Instrumental श्रोणिवेधेन śroṇivedhena
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधैः śroṇivedhaiḥ
Dative श्रोणिवेधाय śroṇivedhāya
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधेभ्यः śroṇivedhebhyaḥ
Ablative श्रोणिवेधात् śroṇivedhāt
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधेभ्यः śroṇivedhebhyaḥ
Genitive श्रोणिवेधस्य śroṇivedhasya
श्रोणिवेधयोः śroṇivedhayoḥ
श्रोणिवेधानाम् śroṇivedhānām
Locative श्रोणिवेधे śroṇivedhe
श्रोणिवेधयोः śroṇivedhayoḥ
श्रोणिवेधेषु śroṇivedheṣu