Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रोणिवेध śroṇivedha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणिवेधः śroṇivedhaḥ
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधाः śroṇivedhāḥ
Vocativo श्रोणिवेध śroṇivedha
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधाः śroṇivedhāḥ
Acusativo श्रोणिवेधम् śroṇivedham
श्रोणिवेधौ śroṇivedhau
श्रोणिवेधान् śroṇivedhān
Instrumental श्रोणिवेधेन śroṇivedhena
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधैः śroṇivedhaiḥ
Dativo श्रोणिवेधाय śroṇivedhāya
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधेभ्यः śroṇivedhebhyaḥ
Ablativo श्रोणिवेधात् śroṇivedhāt
श्रोणिवेधाभ्याम् śroṇivedhābhyām
श्रोणिवेधेभ्यः śroṇivedhebhyaḥ
Genitivo श्रोणिवेधस्य śroṇivedhasya
श्रोणिवेधयोः śroṇivedhayoḥ
श्रोणिवेधानाम् śroṇivedhānām
Locativo श्रोणिवेधे śroṇivedhe
श्रोणिवेधयोः śroṇivedhayoḥ
श्रोणिवेधेषु śroṇivedheṣu