Sanskrit tools

Sanskrit declension


Declension of श्रोणी śroṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रोणी śroṇī
श्रोण्यौ śroṇyau
श्रोण्यः śroṇyaḥ
Vocative श्रोणि śroṇi
श्रोण्यौ śroṇyau
श्रोण्यः śroṇyaḥ
Accusative श्रोणीम् śroṇīm
श्रोण्यौ śroṇyau
श्रोणीः śroṇīḥ
Instrumental श्रोण्या śroṇyā
श्रोणीभ्याम् śroṇībhyām
श्रोणीभिः śroṇībhiḥ
Dative श्रोण्यै śroṇyai
श्रोणीभ्याम् śroṇībhyām
श्रोणीभ्यः śroṇībhyaḥ
Ablative श्रोण्याः śroṇyāḥ
श्रोणीभ्याम् śroṇībhyām
श्रोणीभ्यः śroṇībhyaḥ
Genitive श्रोण्याः śroṇyāḥ
श्रोण्योः śroṇyoḥ
श्रोणीनाम् śroṇīnām
Locative श्रोण्याम् śroṇyām
श्रोण्योः śroṇyoḥ
श्रोणीषु śroṇīṣu