Sanskrit tools

Sanskrit declension


Declension of श्रोणीभार śroṇībhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणीभारः śroṇībhāraḥ
श्रोणीभारौ śroṇībhārau
श्रोणीभाराः śroṇībhārāḥ
Vocative श्रोणीभार śroṇībhāra
श्रोणीभारौ śroṇībhārau
श्रोणीभाराः śroṇībhārāḥ
Accusative श्रोणीभारम् śroṇībhāram
श्रोणीभारौ śroṇībhārau
श्रोणीभारान् śroṇībhārān
Instrumental श्रोणीभारेण śroṇībhāreṇa
श्रोणीभाराभ्याम् śroṇībhārābhyām
श्रोणीभारैः śroṇībhāraiḥ
Dative श्रोणीभाराय śroṇībhārāya
श्रोणीभाराभ्याम् śroṇībhārābhyām
श्रोणीभारेभ्यः śroṇībhārebhyaḥ
Ablative श्रोणीभारात् śroṇībhārāt
श्रोणीभाराभ्याम् śroṇībhārābhyām
श्रोणीभारेभ्यः śroṇībhārebhyaḥ
Genitive श्रोणीभारस्य śroṇībhārasya
श्रोणीभारयोः śroṇībhārayoḥ
श्रोणीभाराणाम् śroṇībhārāṇām
Locative श्रोणीभारे śroṇībhāre
श्रोणीभारयोः śroṇībhārayoḥ
श्रोणीभारेषु śroṇībhāreṣu