| Singular | Dual | Plural |
Nominativo |
श्रोणीभारः
śroṇībhāraḥ
|
श्रोणीभारौ
śroṇībhārau
|
श्रोणीभाराः
śroṇībhārāḥ
|
Vocativo |
श्रोणीभार
śroṇībhāra
|
श्रोणीभारौ
śroṇībhārau
|
श्रोणीभाराः
śroṇībhārāḥ
|
Acusativo |
श्रोणीभारम्
śroṇībhāram
|
श्रोणीभारौ
śroṇībhārau
|
श्रोणीभारान्
śroṇībhārān
|
Instrumental |
श्रोणीभारेण
śroṇībhāreṇa
|
श्रोणीभाराभ्याम्
śroṇībhārābhyām
|
श्रोणीभारैः
śroṇībhāraiḥ
|
Dativo |
श्रोणीभाराय
śroṇībhārāya
|
श्रोणीभाराभ्याम्
śroṇībhārābhyām
|
श्रोणीभारेभ्यः
śroṇībhārebhyaḥ
|
Ablativo |
श्रोणीभारात्
śroṇībhārāt
|
श्रोणीभाराभ्याम्
śroṇībhārābhyām
|
श्रोणीभारेभ्यः
śroṇībhārebhyaḥ
|
Genitivo |
श्रोणीभारस्य
śroṇībhārasya
|
श्रोणीभारयोः
śroṇībhārayoḥ
|
श्रोणीभाराणाम्
śroṇībhārāṇām
|
Locativo |
श्रोणीभारे
śroṇībhāre
|
श्रोणीभारयोः
śroṇībhārayoḥ
|
श्रोणीभारेषु
śroṇībhāreṣu
|