Sanskrit tools

Sanskrit declension


Declension of श्रोणीका śroṇīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणीका śroṇīkā
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Vocative श्रोणीके śroṇīke
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Accusative श्रोणीकाम् śroṇīkām
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Instrumental श्रोणीकया śroṇīkayā
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभिः śroṇīkābhiḥ
Dative श्रोणीकायै śroṇīkāyai
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभ्यः śroṇīkābhyaḥ
Ablative श्रोणीकायाः śroṇīkāyāḥ
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभ्यः śroṇīkābhyaḥ
Genitive श्रोणीकायाः śroṇīkāyāḥ
श्रोणीकयोः śroṇīkayoḥ
श्रोणीकानाम् śroṇīkānām
Locative श्रोणीकायाम् śroṇīkāyām
श्रोणीकयोः śroṇīkayoḥ
श्रोणीकासु śroṇīkāsu