Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोणीका śroṇīkā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणीका śroṇīkā
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Vocativo श्रोणीके śroṇīke
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Acusativo श्रोणीकाम् śroṇīkām
श्रोणीके śroṇīke
श्रोणीकाः śroṇīkāḥ
Instrumental श्रोणीकया śroṇīkayā
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभिः śroṇīkābhiḥ
Dativo श्रोणीकायै śroṇīkāyai
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभ्यः śroṇīkābhyaḥ
Ablativo श्रोणीकायाः śroṇīkāyāḥ
श्रोणीकाभ्याम् śroṇīkābhyām
श्रोणीकाभ्यः śroṇīkābhyaḥ
Genitivo श्रोणीकायाः śroṇīkāyāḥ
श्रोणीकयोः śroṇīkayoḥ
श्रोणीकानाम् śroṇīkānām
Locativo श्रोणीकायाम् śroṇīkāyām
श्रोणीकयोः śroṇīkayoḥ
श्रोणीकासु śroṇīkāsu